B 345-8 Svarodaya

Manuscript culture infobox

Filmed in: B 345/8
Title: Svarodaya
Dimensions: 28.5 x 8.7 cm x 62 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 875
Acc No.: NAK 2/260
Remarks: A 1065/7

Reel No. B 345/8

Inventory No. 73711

Title Narapatijayacaryāsvarodaya

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p. 68a, no. 2564

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 9.0 cm

Binding Hole

Folios 62

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Illustrations on the exp. 46 and 47

Place of Deposit NAK

Accession No. 2/260

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

athātaḥ saṃpravakṣā(!)mi cakraṃ trailokyadīpakaṃ |
vikhyātaṃ sarvvatobhadraṃ sadyaḥ pratyayakārakaṃ || 1 ||

ūrddha(!)gā daśavinyasya ti(!)ryyagreṣās tathā daśa |
ekāśītipadaṃ cakre jāyate nātra saṃśayaḥ || 2 ||

akārādisvarān koṇeṣv īśādividiśakramāt |
sṛṣṭimārgeṇa dātavyāḥ ṣoḍaśaivaṃ caturbhramaṃ || 3 ||

kṛttikādīnidhiṣṇyāni pūrvvāśādau likhet tataḥ ||
sapta sapta kramād etāny aṣṭāviṃśati saṃkhyayā || 4 || (fol. 1v1–4)

End

pārthive sakṣataṃ yuddhaṃ sandhir bhavati dāruṇaiḥ |
vijayo vahnitattvena vāyur bhagasmṛtis tu khe |

pūrṇṇanāḍīgataḥ pṛṣṭhe śūnyālaya tad agrataḥ |
śūnyasthāne kṛtaḥ śatrur mmri(!)yate nātra saṃśayaḥ ||

pūrvottare diśa(!) candre bhānau paścimayāmyayoḥ |
sthitaḥ tatra jayī yuddhe sthāyī jāyī krameṇa ca |

vāmanāḍy udaye candre, karttavyā vāmasaṃmukhaḥ |
sūryyavāhe tathā sūryye, pṛṣṭhadakṣiṇago jayī || (fol. 62r1–4)

Colophon

|| iti narapatijayacaryyāsvarodaye śarīrabhūmiḥ ||    ||    ||    || (fol. 62r4–5)

Microfilm Details

Reel No. B 345/8

Date of Filming 26-09-1972

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 10-07-2008