B 345-8 Svarodaya
Manuscript culture infobox
Filmed in: B 345/8
Title: Svarodaya
Dimensions: 28.5 x 8.7 cm x 62 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 875
Acc No.: NAK 2/260
Remarks: A 1065/7
Reel No. B 345/8
Inventory No. 73711
Title Narapatijayacaryāsvarodaya
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p. 68a, no. 2564
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.5 x 9.0 cm
Binding Hole
Folios 62
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Illustrations on the exp. 46 and 47
Place of Deposit NAK
Accession No. 2/260
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
athātaḥ saṃpravakṣā(!)mi cakraṃ trailokyadīpakaṃ |
vikhyātaṃ sarvvatobhadraṃ sadyaḥ pratyayakārakaṃ || 1 ||
ūrddha(!)gā daśavinyasya ti(!)ryyagreṣās tathā daśa |
ekāśītipadaṃ cakre jāyate nātra saṃśayaḥ || 2 ||
akārādisvarān koṇeṣv īśādividiśakramāt |
sṛṣṭimārgeṇa dātavyāḥ ṣoḍaśaivaṃ caturbhramaṃ || 3 ||
kṛttikādīnidhiṣṇyāni pūrvvāśādau likhet tataḥ ||
sapta sapta kramād etāny aṣṭāviṃśati saṃkhyayā || 4 || (fol. 1v1–4)
End
pārthive sakṣataṃ yuddhaṃ sandhir bhavati dāruṇaiḥ |
vijayo vahnitattvena vāyur bhagasmṛtis tu khe |
pūrṇṇanāḍīgataḥ pṛṣṭhe śūnyālaya tad agrataḥ |
śūnyasthāne kṛtaḥ śatrur mmri(!)yate nātra saṃśayaḥ ||
pūrvottare diśa(!) candre bhānau paścimayāmyayoḥ |
sthitaḥ tatra jayī yuddhe sthāyī jāyī krameṇa ca |
vāmanāḍy udaye candre, karttavyā vāmasaṃmukhaḥ |
sūryyavāhe tathā sūryye, pṛṣṭhadakṣiṇago jayī || (fol. 62r1–4)
Colophon
|| iti narapatijayacaryyāsvarodaye śarīrabhūmiḥ || || || || (fol. 62r4–5)
Microfilm Details
Reel No. B 345/8
Date of Filming 26-09-1972
Exposures 67
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 10-07-2008